A 182-16 Yoginītantra
Manuscript culture infobox
Filmed in: A 182/16
Title: Yoginītantra
Dimensions: 30 x 12 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1061
Remarks:
Reel No. A 182-16
Inventory No. 83469
Title Yoginῑtantra
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 12.0 cm
Binding Hole(s)
Illustrations
Folios 55
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1061
Manuscript Features
On the cover-leaf is written: svati śrī riṣikaṃ rājabhārā sāmatha āge machigāukā dvārāke padhānake jathocita
uprānta hāmalāi kāmakāja cāddhi tāṃva varāi carāi rupaiyā nagata pathyāi deu na pathyākā bhayā jo harakata huṃcha tasa ṣātira rukā gari pathāyāko ho rāta virāta pathāi deu iti saṃvat athārasaya unānave sāla jethavadi 4 1 yakasaya
( naranātha upādhyā)
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyaiḥ(!) || ||
kailāśaśikharārūḍhaṃ śaṃkaraṃ parameśvaraḥ(!) ||
papra©cha girijākāṃtaṃ gaurī taṃ bṛṣabhadhvajaṃ || ||
śrīdevy uvāca ||
bhagavan sarvadharmajña sarvajñānamaya prabhoḥ ||
sūcitaṃ yogiṇītantraṃ tan me vada hagadguroḥ ||
māhātmyaṃ kīrttitaṃ tasya purā śrīśailamandire ||
vārāṇasyāṃ kāmarūpe nepāle mandarācale || ||
īśvara uvāca ||
śṛṇu devi pravakṣyāmi yoginītantram uttamam ||
pāvanaṃ paramaṃ dhanyaṃ mokṣaikaphaladāyakaṃ || (fol. 1v1–4)
End
śrīkāly uvāca ||
brahmaviṣṇvādikānāṃ ca brahmāṇdetaravāsināṃ ||
nityaṃ nigrahakas tvaṃ hi tava bhairavasattama ||
kulācāreṇa yaḥ kopi māṃ arcayati putraka ||
sa me putrottam āgacche satyaṃ satyaṃ na saṃśāyaḥ ||
gṛhṇātu vaktraṃ dāsyāmi brahm,āṇḍaṃ bhayadaṃ bhavān ||
tava vaktraṃ kālarūpaṃ sanigrāhakaṃ paraṃ (!) || ||
īśvara uvāca ||
vaktraṃ datvā bhairavāya kṣaṇāt sātaragān (!) śivaiḥ ||
mahākālībhaira(vo)pi vajrapāṇir babhūva sa ||
karālabhairavaṃ rūpaṃ krodhavakro babhūva sa ||
vajrapāṇimahākālī prasādīśvarābhidaiḥ || ||
iti yoginītaṃtre pūrvārdha kathitaṃ mayā ||
yoginīyaṃ sadā bhadre yoniparamare(!) yathā || || 86 || || (fol. 55v5–12)
Colophon
iti śrīyoginītaṃtre devīśvarasaṃvāde unaviṃśatiḥ paṭalaḥ || || 19 || || śrīḥ || || (naranāthaśarmā ) (fol. 55v12)
Microfilm Details
Reel No. A 0182/16
Date of Filming 27-10-1971
Exposures 59
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 07-12-2011
Bibliography