A 182-16 Yoginītantra

Manuscript culture infobox

Filmed in: A 182/16
Title: Yoginītantra
Dimensions: 30 x 12 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1061
Remarks:


Reel No. A 182-16

Inventory No. 83469

Title Yoginῑtantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 12.0 cm

Binding Hole(s)

Illustrations

Folios 55

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation yo. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1061

Manuscript Features

On the cover-leaf is written: svati śrī riṣikaṃ rājabhārā sāmatha āge machigāukā dvārāke padhānake jathocita

uprānta hāmalāi kāmakāja cāddhi tāṃva varāi carāi rupaiyā nagata pathyāi deu na pathyākā bhayā jo harakata huṃcha tasa ṣātira rukā gari pathāyāko ho rāta virāta pathāi deu iti saṃvat athārasaya unānave sāla jethavadi 4 1 yakasaya

( naranātha upādhyā)

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyaiḥ(!) || ||


kailāśaśikharārūḍhaṃ śaṃkaraṃ parameśvaraḥ(!) ||

papra©cha girijākāṃtaṃ gaurī taṃ bṛṣabhadhvajaṃ || ||


śrīdevy uvāca ||


bhagavan sarvadharmajña sarvajñānamaya prabhoḥ ||

sūcitaṃ yogiṇītantraṃ tan me vada hagadguroḥ ||


māhātmyaṃ kīrttitaṃ tasya purā śrīśailamandire ||

vārāṇasyāṃ kāmarūpe nepāle mandarācale || ||


īśvara uvāca ||


śṛṇu devi pravakṣyāmi yoginītantram uttamam ||

pāvanaṃ paramaṃ dhanyaṃ mokṣaikaphaladāyakaṃ || (fol. 1v1–4)


End

śrīkāly uvāca ||


brahmaviṣṇvādikānāṃ ca brahmāṇdetaravāsināṃ ||

nityaṃ nigrahakas tvaṃ hi tava bhairavasattama ||


kulācāreṇa yaḥ kopi māṃ arcayati putraka ||

sa me putrottam āgacche satyaṃ satyaṃ na saṃśāyaḥ ||


gṛhṇātu vaktraṃ dāsyāmi brahm,āṇḍaṃ bhayadaṃ bhavān ||

tava vaktraṃ kālarūpaṃ sanigrāhakaṃ paraṃ (!) || ||


īśvara uvāca ||


vaktraṃ datvā bhairavāya kṣaṇāt sātaragān (!) śivaiḥ ||

mahākālībhaira(vo)pi vajrapāṇir babhūva sa ||


karālabhairavaṃ rūpaṃ krodhavakro babhūva sa ||

vajrapāṇimahākālī prasādīśvarābhidaiḥ || ||


iti yoginītaṃtre pūrvārdha kathitaṃ mayā ||

yoginīyaṃ sadā bhadre yoniparamare(!) yathā || || 86 || || (fol. 55v5–12)



Colophon

iti śrīyoginītaṃtre devīśvarasaṃvāde unaviṃśatiḥ paṭalaḥ || || 19 || || śrīḥ || || (naranāthaśarmā ) (fol. 55v12)

Microfilm Details

Reel No. A 0182/16

Date of Filming 27-10-1971

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-12-2011

Bibliography